Full text: Sitzungsberichte / Akademie der Wissenschaften in Wien, Philosophisch-Historische Klasse Sitzungsberichte der Philosophisch-Historischen Classe der Kaiserlichen Akademie der Wissenschaften, Wien, 107. Band, (Jahrgang 1884)

474 
Haberlandt. 
tusto brähmapam äyatarii drstva raktaliptagariro ’nke nipatitak | 
tato brähmano vastrena l'äjadanstraiii tandulam udgacäkädikarii 
ppthak prthak sannakya tan grantbin prstato lambayitvä karä- 
bhyäiii ksiradadhighrtapürnapäträni grhitvä gaccban devagarmä 
5 raktaliptagariram nakulam drstväsäv asamiksyakari bä bato 
’smity anena bliaksito mama däraka ity avicärya yastim 
ädäya girasi nakulam nibatya vyapäditavän | anantaram bräh- 
mano grhäntab pravigyävyangam eva sutaiii sarpam ca kban- 
ditaiii drstva svabrdayam tädayan kim mayä mandabuddliinä- 
10 samiksyakärinä krtam iti cintäkulitamana abhüt | bräbmani 
grkam ägatya sasämbhramain brtibmanam apacyat | sä ca na- 
kularii vyäpäditam sarparii ca cakalikrtaiii drstva bräknmnam 
aha | kim idam iti | brähmanas svaiii vrttäntam äkliyätavän | 
preksyavati sa ca khinnamanä bbütva mubur mubur brähma- 
15 nam abhartsayat | birddhyupadegam api cakära | 
kudrstam kuparijnätam kucrutam kupariksitam I 
purusena na kartavyam näpitena yathä krtam || 3 
sa aha | katham etat | säbravit | 
kathä 2. 
20 asti ka9cid vaniksuto mrtasakalajano ’pi svajanavrddba- 
däsyädikam samvardbayan sthitab | sa ca däridradubkhakbin- 
nahrdayab kadäcid ätmänain mubur mubur vini. . . mäna dirgkam 
nihcvasya rätrau suptab ] tcna duritaksayän nacävasäne svapno 
drstali | kenäpi siddbapurusenägatya rävam kathitah | tvam 
25 prabhäte gucir bhütvä tistba | madbyäbnakäle yusmadgrbe bki- 
ksärtbam bhiksutrayam ägamisyati j tallagudena tädayan tan- 
nidbitrayam bbavisyati | iti grutvä prabuddbab tannigägesam 
upavisto ’nayat | prabhäte ca dhätrim äha | grbädikam türnam 
pavitrikrtya prayatä tistha | abam api ksanrädikam krtvä gucis 
sotisthamiti | näpitam äniya ksaurädikam krtavän | anantaram 
svapnadrstam bhiksutrayam bhiksärtham ägatam | tad drstva 
4 °pfirna° fehlt in D. — D. dvijah nach devagarmä 5 hä fehlt in 
D. B G. antah st. grhäntali 10 G. “kulitamatir 13 kim idam iti 
fehlt in D. — G. vrttam st.vrttäntam — D. svabhartrena (?) sarvavr 0 
14 muhnr mulmr fehlt in D. — D. bhartsayati 22 D. ekadä st. kadäcid 
24 G. sravam st. rävam 25 yusmadgrhe fehlt in G. 28 D. avaturnfiiii 
vor grhädikam 30 D. atha st. anantaram 31 D. tan st. tad.
	        
Waiting...

Note to user

Dear user,

In response to current developments in the web technology used by the Goobi viewer, the software no longer supports your browser.

Please use one of the following browsers to display this page correctly.

Thank you.