474 Haberlandt. tusto brähmapam äyatarii drstva raktaliptagariro ’nke nipatitak | tato brähmano vastrena l'äjadanstraiii tandulam udgacäkädikarii ppthak prthak sannakya tan grantbin prstato lambayitvä karä- bhyäiii ksiradadhighrtapürnapäträni grhitvä gaccban devagarmä 5 raktaliptagariram nakulam drstväsäv asamiksyakari bä bato ’smity anena bliaksito mama däraka ity avicärya yastim ädäya girasi nakulam nibatya vyapäditavän | anantaram bräh- mano grhäntab pravigyävyangam eva sutaiii sarpam ca kban- ditaiii drstva svabrdayam tädayan kim mayä mandabuddliinä- 10 samiksyakärinä krtam iti cintäkulitamana abhüt | bräbmani grkam ägatya sasämbhramain brtibmanam apacyat | sä ca na- kularii vyäpäditam sarparii ca cakalikrtaiii drstva bräknmnam aha | kim idam iti | brähmanas svaiii vrttäntam äkliyätavän | preksyavati sa ca khinnamanä bbütva mubur mubur brähma- 15 nam abhartsayat | birddhyupadegam api cakära | kudrstam kuparijnätam kucrutam kupariksitam I purusena na kartavyam näpitena yathä krtam || 3 sa aha | katham etat | säbravit | kathä 2. 20 asti ka9cid vaniksuto mrtasakalajano ’pi svajanavrddba- däsyädikam samvardbayan sthitab | sa ca däridradubkhakbin- nahrdayab kadäcid ätmänain mubur mubur vini. . . mäna dirgkam nihcvasya rätrau suptab ] tcna duritaksayän nacävasäne svapno drstali | kenäpi siddbapurusenägatya rävam kathitah | tvam 25 prabhäte gucir bhütvä tistba | madbyäbnakäle yusmadgrbe bki- ksärtbam bhiksutrayam ägamisyati j tallagudena tädayan tan- nidbitrayam bbavisyati | iti grutvä prabuddbab tannigägesam upavisto ’nayat | prabhäte ca dhätrim äha | grbädikam türnam pavitrikrtya prayatä tistha | abam api ksanrädikam krtvä gucis sotisthamiti | näpitam äniya ksaurädikam krtavän | anantaram svapnadrstam bhiksutrayam bhiksärtham ägatam | tad drstva 4 °pfirna° fehlt in D. — D. dvijah nach devagarmä 5 hä fehlt in D. B G. antah st. grhäntali 10 G. “kulitamatir 13 kim idam iti fehlt in D. — G. vrttam st.vrttäntam — D. svabhartrena (?) sarvavr 0 14 muhnr mulmr fehlt in D. — D. bhartsayati 22 D. ekadä st. kadäcid 24 G. sravam st. rävam 25 yusmadgrhe fehlt in G. 28 D. avaturnfiiii vor grhädikam 30 D. atha st. anantaram 31 D. tan st. tad.